हनुमत स्तवन (संस्कृत)
प्रनवउँ पवन कुमार खेल बन पावक ज्ञान घन |
जासु हृदय आगार बसहिं राम सर चाप धर ||
जासु हृदय आगार बसहिं राम सर चाप धर ||
अतुलितबलधामं हेमशैलाभदेहं दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् |
सकलगुणनिधानं वानराणामधीशं रघुपतिप्रियभक्तं वातजातं नमामि ||
सकलगुणनिधानं वानराणामधीशं रघुपतिप्रियभक्तं वातजातं नमामि ||
गोष्पदीकृतवारीशं मशकीकृतराक्षसम् |
रामायणमहामालारत्नं बन्देनिलात्मजम् ||
रामायणमहामालारत्नं बन्देनिलात्मजम् ||
अंजनानन्दनम् वीरम् जानकीशोकनाशनम् |
कपीशमक्षहन्तारम् बन्दे लङ्काभयंकरम् ||
कपीशमक्षहन्तारम् बन्दे लङ्काभयंकरम् ||
उल्लङ्घ्य सिन्धोः सलिलं सलीलम् यः शोकवह्निं जनकात्मजायाः |
आदाय तेनैव ददाह लंका नमामि तं प्रांजलिरांजनेयम् ||
आदाय तेनैव ददाह लंका नमामि तं प्रांजलिरांजनेयम् ||
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठं |
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ||
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ||
आंजनेयमतिपाटलाननं कांचनाद्रिकमनीयविग्रहम् |
पारिजाततरुमूलवासिनम भावयामि पवमाननन्दनम् ||
पारिजाततरुमूलवासिनम भावयामि पवमाननन्दनम् ||
यत्र यत्र रगुनाथ कीर्तनं तत्र तत्र कृतमस्तकाञ्जिलाम |
वाष्पवारिपरिपूर्णलोचनम् मारुतिं नमत राक्षसान्तकम् ||
वाष्पवारिपरिपूर्णलोचनम् मारुतिं नमत राक्षसान्तकम् ||
No comments:
Write comments